________________
.980
समराइचकहा।
[संक्षेपे २५६
जंपियं कुमारेण । भोईयो, किमेवमेयं, पत्थि तुम्हाण ममोवरि अणुरानो ति। एयमायलिजण हरिमविसायमारं 'हन्त किमेयं' ति गम्भौरं मन्तियं ति चिन्तिऊण वामपक्षणअट्टयालिहियमणिकोट्टिमं सविसेमबन्धुराहिं न जंपियमिमोहिं। कुन्दलयाए भणियं। कुमार, अभण- । माणैहिं पि वायाए माहियमिमौहिं कुमारम्म अहिप्पेयमिमिणा मंभमेण, दिब्बबुद्धौए अवहारेउ कुमारो। कुमारेण भणियं । भोईनो, जद एवं, ता सणेह । जम्म जं पर अहियपवत्तणिछा. तम्म तं पद कौरमो अणुरात्री त्ति। माणिणोए भणियं । कुमार. कहमियमहियं ति नाव- १. गच्छामि। कुमारेण भणियं। भोड, सुण एत्य नायं ॥
अयि कामरूवविमए मयणउरं नाम नयरं। तत्थ .. पञ्जनाविहाणो राया। ई नाम से भारिया। ताणं च विमयसुहमणुहवन्ताण यन्तो कोई कालो। अत्रया य गत्री राया प्रामवाणियाए। राए य विद्वत्तमिनहटि-" याए दिमावलोयणममयंमि दिट्ठो रायमग्गवत्तौ 'देवयाययणपत्यित्रो विमलमदमत्यवाहपुत्तो सुहंकरो नाम सेट्ठी' जुवाणो ति। तं च दगुण अविवेयमामत्यत्रो अमत्थयाए गामधपाण समुष्पको तौए तस्मोवरि पहिलामो। पुनरो मविभौ। एमा वि व ममागया तम्म दिहिगोयर, मोह- १०
१ CEF विचित.. D पिरयः । २Dदेवायवर।
B CEF सेडि।