SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ ७३० समराहचकहा। संक्षेपे १७६ पचिन्तिजण एवं अल मिमिणा नचिएण, एत्रोवाए थेव खस, एस जुत्तो जत्तो ति। एयमायलिजण मंविग्गा नायरया, पवना केद् मग्गं, निबद्धाई बोरिवौयाई । प्रवेखिजण कुमारस्म महाणुभावं विन्हिया चित्तेण पडिबद्धा कुमारे, उवरया नञ्चियब्वात्रो, वावडा माजवाए, पयट्टा । जहोषिय करणि एत्यन्तरंमि देवसेणमाहणाश्रो इमं वयरमायविजण अहिययरभौएण रावण कुमाराहवण निमित्तं पेमित्रो पडिहारो। ममागो एमो, भणियं च णेण । कुमार, महाराजा पाणवेर, जहा कुमारेण मिग्घमागन्तव्वं ति । कुमारेण १. भणियं । जं गुरु पाणवेद। भणित्री य मारहो: अज 'मारहि, नियत्तेहि रहबरं'। जं कुमारो श्राणवेड तिर नियत्तित्रो मारहिणा रावरो। गत्री नरवदममौवं । पणमित्रो णेण राया। उवविट्ठी तयन्तिए, भणियो य ण । कुमार, भणिमामि किषि पहं कुमारं : ता अवस्ममेव तं १५ कायव्यं कुमारेण । कुमारेण भणियं । ताय, अखणौयवयणा गरवो, न एवं मतन्त भारारोवणे कारणमवगच्छामि। अहवा किरण, अमौममा गुरू; सम्बहा जंतुको पाणवेह। राणा भणियं । का, एरिमो व तमं ति केवलं मम नेहो 'Fadds कुमार पर। २ DF add भाषण। . - AE भावा.. E भौरा। .
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy