________________
१९२]
नवमो भवो।
पवरपद । ता भणिम्मं अवसरेण; संपयं करेहि भयं करणिज्नं। कुमारेण भणियं । जं गुरु पाणवेर ति। पणमिजण मविणयं निग्गी कुमारो, गो निययंगर,
कयं उचियकरणिन् । अदक्कता करर दियहा ॥ ५ अबया सम प्रमोयाई हिं' धम्मक हावावडम्म नियभवण
सेविणो विसद्धभावस्म समागो पडिहारो। भणियं चणेण । कुमार, महाराषो प्राणवेद. जहा 'पागया एत्य तह माउलसयामाश्रो केणापि पत्रोयणेण अमहिया' मान्नया :
ता कुमारेण मिग्घमागन्तव्यं 'ति । ' गुरू वाणवेद ' कि १. भणिऊण उडिनो कुमारो, गत्रो मह प्रमोयाहिं राय
ममौवं। दिट्ठो राया। पणमिजण अवविट्टो नलिए। भणियो य राहणा। वच्छ, पेमिया तह मामएणं महारायखग्गमेणेणं सबहुमाणं चामत्त वेणिविसद्धाश्री नियम.
यात्रो विश्भमवदकामलयाहिहाणाश्रो जीवियानो वि रह१५ यरौत्रो' मयंवरामो दवे कम्नयात्रो। ण्यायो य बड़माणेण
नम्म राहणे अणुवत्तमाणेण विमिट्टलोयमग्ग भणुराण कायाणं प्राणा गुरुयणम्म अवम्म कुमारेण 'इत्यमपत्नोए पाणन्दियम्वात्रो। एवं च कए ममाणे तम्म राहणो विमिहलोयम्म कायाणं गुरुमयणम्म व नियमेण नियुई मंत्रा
-----
A.
ACE परया, GES explain अभ्यधिकाः । .Aपि, D वणिमुः। - Dr add निति कावय। ५॥ यनः । ( D परिक्षभियानमः, F भिमसियात्थिम., CEम ।