________________
१०]
नवमो भवो।
एएण चत्वं पि कौम एए बन्धवा एवं परिषयन्ति । मारपिण भपियं। देव, 'किमेरणा संपवं, गो खु एको एत्व कारणभूषो। कडेवरमिणं केवलं चिढमाणमवगाराए।
कुमारेण भणियं । पन मारहि, जर एवं, ता कौष एए ॥ बन्धवा विलवन्ति। मारहिणा भपियं । कुमार. पिचो ख एमो एएमिं गो दौरजताए पदमणमियाणिं। एएण मरिजण सकयारं मोयभरपौडिया पश्यना' निम्भिलं अविनमाणोवायतरा य एवं विश्लवन्ति । कुमारेण भषिर्थ ।
पन्न मारषि, जर पित्रो, कौम रमं नाणुगन्ति । भार1. हिण भणियं । देव, प्रमझमेयं ; न कर गानो, नावे
लए सिणेहं, न दौसर अप्पा, न मज्जए थामं, विपित्ता कम्परिणई, प्रणवटिया मंजोयां, माईरसो अणुबन्धो; पो नाणुगच्छन्ति। कुमारेण भणियं । बज भारषि, जर एवं,
ना निरत्यया संमि पिई। मारहिणा भणियं । देव, परम१॥ त्यत्रो एवं । कुमारेण भणियं । पन्ज भारहि, नर एवं. ना.
को उण रहोवानो। भारहिणा भणियं। देव, जोगिगको ज्वानो, न पचारिसेहिं नम्बर। कुमारेण भाषणं । भो नायरया, किमेवमेधं । नायरएकिं भणियं। देव, एवं ।
बुमारेण भणियं। भो जर एवं. ता पासारखे एवंमि १. बोहणे , पईए अवधारए एगो विजमाणोवाए
DF विभिचा, CE किमिया। बारपरिणी। . MSS. •TAI AD • यतार। ICE ना।