________________
७२८
समराइचकहा।
संक्षेपे १६१
चिनियं । हो निम्बयकारणपरंपरा, को प्रसारणा संचारम। ता किमेत्य साहेमि। न च न-धाणा इम पक्वमेयो। अभिवस्म कामौरसी वाणै। पचारिसजणविनोणत्यं तु तोमि एस एवं सेवा । ता रमं एत्य पत्तयावं, माहेमि एवं जाढियं ति। चिनिजण जंपियं । मारषिण। देव, न खलु एवं पेरणं, एसो ख मञ्चुघत्यो' पुरिमो ति। कुमारेए भणियं । अब, यह को उण इमो मचू । मारक्षिण भणियं । देव, जेण घत्यो पुरिसो बन्धवेहिं पि एवं परिचरयर। कुमारेण भणियं । पब्ज, दुट्टो ख एसो परियो बोयरमता कौम तापो एयं न बहेद । १. मारहिणा भणियं । कुमार, अवलो एस तायस्म । कुमारेण भणियं । पा कहमवमो नाम तायस्म । खोयपडियोहणत्यं
मग्गियं खग्गं । 'परे रे हमञ्च मुच मुश्च एयं, ठाहि वा जुल्लामन्जो' ति भणमाणे उद्विषो रहवरात्रो, पयहो तस्मा "संमुई। भणियो य मारक्षिणा। देव, न खलु मञ्च ॥ नाम कोर दुइपुरियो निगारिको राईण, अवि य जीवाणमेव सकसपरिणममणिपो देहपरिचायधयो। ता पप्पड़ एवम रायाणो, पाहारो ख एसो सम्बजौवाण। . कुमारेण भविं। भो नापरवा, किमेवमेयं । मायरएहिं भणियं । 'देव, एवं। हमारेण भणियं । पच परषि, ..
• Dowो ।
.D.
।
.A om.
D.|