SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ नवमी भवो । पहवन्तीए वि परिहवस्त संवडूलीए' श्रोहम णिष्णभावाण मोत्तूण धमरमायणं दयमेवंविहं श्रसमक्ष बेट्ठियं ति । एयं च सोऊण 'अहो कुमारस्म विवेश्रो, श्रहो परमत्यदरिसिया ; न एत्य किंथि प्रचारिमं, केवलं पहवद्र महा ● मोहो 'न्ति चिन्ति ममं नयरिजणवएण मंत्रिग्गो मारहौ । भणियं स पाण। देव, माड जंपियं देवेश । तावि प्रणादिभवभत्था मोहवासणा न तौरए चहउं ति । कुमारेण भणियं । चन्न एवं वत्रत्थि असं मोहवामणाए । दाविवाश्रो वाहौ रोद्दा य पावजरा. हन्ति नियमेष १. किलेमावया श्री पाणिलो; माण्यमब्जेण, श्रत्थिय परि वरको एयामि धम्मचरणं ति । ता दिविवायाण विन तंमि जन्तोति श्रब्वा मोहवामणा ॥ एत्यन्तरंमि दिट्ठो कुमारेण नाददुरेण मौयमाणो समारोविश्रो "जरखट्टाए ममोत्थश्र जुलवत्थेण उति १४ दौणपुरिमेहि मदक कडवयबन्धुमंगश्रो "वमाणो रत्थि याजणेण श्रक्कन्दमाणाए पत्तौ पुग्नोरज्नमालां ज जंपियदट्टूपण पंञ्चत्तमुवगश्रो दरिपुरियो नि । तं न मणे । श्रव्न मारहि, अलं नाव मोहमणचिन्ताए ; माहेहि मज्झ, किं पुण दमं पेरणं ति । मारहिणा 34.] • AF DF add चहिययरं । १. 1)F adds कुम्णा दृम्णम् । ४ AF नय० । भाष । " ७२७ = 1) : 1 DF ०यं कुमारय ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy