________________
[संक्षेपे १४०
भणियं । श्रण, ग्रह का उण एसा जरा भवद । सारहिणा जिलं पि मरोरं काले' एवं करेद्र ।
भणियं । देव, जा कुमारेण भणियं । श्रज्ज दुट्ठा खु एमा चहिया लोयस्म ; ता कौम ताओ एवं उवेकद । सारहिणा भणियं । कुमार, प्रणयन्ता खु एसा ताया। कुमारेण भणियं । श्रा कहमणायन्ता नाम । जणपडिबोहणत्यं च मग्गिजण खग्गं 'श्रा पावे दुटुजरे, मुञ्च मुञ्च एवं सेट्ठिमिडण्यं दृत्थिया तुमं, किमवरं भणियसि 'ति भणमाको समुट्ठिश्रो रहवराश्री, पथट्टो तयभिमुहं । 'हा कि मेयमवरं' ति उवसन्ताश्रो चचरौश्रो, मिलिया पुणो जणा । पभणिश्रो मारहिणा । १० देव, न हि जरा नाम काद विग्गहवई इत्थिया, जा एवसुवलम्भारिहा देवरस, किं तु सत्ताणमेवोरा लियमरौराण कालवण परिाई एसा । श्रश्रो न उवलम्भारिहा देवम्म, साहारणा य एसा एएसिं देहौणं । कुमारेण भणियं । भो भो नयरिजणा, किमेवमेयं ति । तेहिं भणियं । देव, १५ म संदेहो । कुमारेण भणियं । श्रव्ज सारहि, अश्रो परं अव म मी भावत्यो अभवणविहौ य, ता भणामि अनयरिजणं च । म कायव्यो खेत्रो, किं जन्तमेवाए पणraणौए पोरुमम श्रवचारिणीए धमत्थकामा जलबीए
७२ (
समराइच्चकहा ।
१ CE add वि । २ F विजयवथा । DF prefix सरीर ।
• CE • रोष, A ०रियं ।
M Fadds एत्य ।
蟹