SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ १८ समराइचकहा। [संक्षेपे ८२ सुणमाणण तहाभम्बयाए असोयाईण विवित्तयाए कम्पपरिणामस्म कुमारमबिहाणमामत्येण विसद्धयाए जोयाण उबरयाए वौरियम वियभित्रो कुसलपरिणामो, वियलिश्रो किलिट्टकम्मरामी, अवगया मोहवामणा, तुहा असहाणुबन्धा, जात्रो कम्मगण्ठिभेत्रो, खोवसममुवगयं मिच्छत्तं, 'प्राविहो । ममतपरिणामो। तत्रो समुप्पनसंवेगेण जंपियं असोएण । कुमार, एवमेयं, न एत्य संदेहो, मोहणं समाइ8 कुमारेणं । कामकुरेण भणियं । मोहणो वि मोहणं । अहवा इयमेव एवं मोहणं, नत्यि अन्न मोहणं ति। ललियङ्गएण भणियं । किं बहुणा, अनाणनिहापसत्ता परिवोहिया अन्हे कुमारेण, १० दंसियाई हेोवादेयाई। ता पयट्टन्ह महिए, संपाडेमो कुमारभामणं । असोएण भणियं। कुमार, माड जंपियं अलियाएण; ता समाइसउ कुमारो, जमन्देहि काय ति । कुमारेण भणियं । भो संखेवत्रो ताव एवं। उप्रियव्यो विसयरात्रो, चिन्तियम्यं भवसरूवं, वज्जियव्या कुसंसग्गी, सेवि- ।। चम्या माजणो ; तो महासत्तौए दाणसोलनवभावणपहाणे होयम्बं ति। प्रमोवाईहिं भणियं। माहु कुमार साज, पग्विषमिणमोहिं । कुमारेण भणियं । भो धना खतमे; पावियं तुमहिं फवं मणुषजयारा । तेहिं भणियं । कुमार माज, एवमेवं ; पत्रा से कम न थापाकाण कुमारदंपणं .. ! A D F om. पावि DF •रयावारपाई ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy