________________
नवमी भवो ।
1
बिसेसओ श्रविवरियं जालोयद्र । ता विवरेहि संपयं, के उ हमे तिथि भित्ता । कुमारेण भणियं । भो ज नावगथं तुम्हाणं, ता सुह संपयं । एत्थ खलु परमत्यमित्ते पडुच पमिणो उत्तरं च जुज्जर ति जंपियं मए । पसिद्धं तु लोह, ५ को वा सचेथलो तयत्थं न याण्ड । ता इमे मिता देहसयपधमा । तत्थ जहन्नमितो देहो, मज्झिमभित्तो मयको उत्तमो धमन्ति । जेण देहो तहा तहोवचरिष्यमाणो वि श्रणुसमयमेव दंसेवियारे, हियपरक मंगयं श्रणुयत्तर बरं. चरिमायाए य उन्मद निरालम्बं ति; एम जहन्नमितो | १० मयणो उण ममत्ताणुरूवं करेद्र, पडिममत्तं किलिर गिलाण्ट् कब्जे, परिचयर गयजौयमारं सुमरर व पत्थावेसु. एम ममिममित्तो ति । धम्मो उन 'मंगश्रो जहाकहंचि वच्छलो एगन्ते विमाई भएसु निव्वाहा मितयं ति एस उत्तमो । एवं च नाऊण अधुषे विमयमोरके श्रमारे पथए १५ मोहले परमत्यस्स दारुणे विवाए श्रवहौरिए धौरेहिं पावि माणुसन्ते उत्तमे भवाणा दुबहे भवाडवौए सुखेसे' गुणture are " निव्वाणस्स उष्प्रिजण मोहं चिन्तिऊणायरं अचिन्त चिकामणिविहे वोथरायप्पणीए वादेए नियमेक "होह वच्छला सपुरिससेविए उत्तममिते धोति ॥ एवं
[]
१
1
'A संगगयो ।
DF विवायकलिए ।
F' adds दुखरे चवथाभिभरावा ।
DF
.CE |
१७
* Apit. I