________________
१६
समराहचकहा।
[संक्षेपे ७६
ग्यईए सेविजमाणो परदिणं सामिप्यमाणे जत्तेष विछोहए बेडरंमि, नावेकर सुकथाई, न रखर वणिवं, परिषयर वणेण; एस एचारियो घणुममयसेवियपरिचाई नाम पहनमित्तो। जो पुण जाकहंचि संगत्रो दिममाणे पत्तबुझऔर अणुयत्तिनमाणो पणनेण विनमाणे विभाए । शाबिजमाणो जसवाइएस तकणं न विसंवयर, विरे पावेकर ईमि सुकथाई, रखर मणागं वणिज, परिचयर विसावपुष्वयं विलम्बेण; एस एयारिलो खणसेवियपरिचाई माम मनिममित्तो। जो उण अजतेण दिवाइट्ठो बहुमत्रए एकथं, उवगकए मेक्तिं, पयट्टए उक्यारे, मोयावए दुहायो, ।' जणे गोरवं, बड़ेर माणं, करे संपर्य, विहेर मोखं, न परिचयर पावयाए ; एस एयारिखो जोमवारमेत्तेण सेविषापरिचाई नाम उत्तिममित्तो ति। एवंवदिए समाणे सुपुरिसेणासोचिजण नियमईए सम्बका उत्तिममित्तवचक्षण होषज्यं ति। कामहुरेण भणियं । भो को छण १॥
सहिप्पाचो। पमिद्धमवेयं, मात्रमणिमे परजम उत्तिमो विवर। कुमारेण भणियं । नणु एवमेव एलारिपात्रो, मानमनिामे परजा उत्तिमो विवर ति। पविधाएग भषिकं । भो न "एवमुजुध, गोरं ख एवं न ... . .. ..
१CEF पोवापि। .CE F .आता
P A F बोबा., Dजोका।