________________
१०६]
नवमो भवो।
१६
संपन्न । एवं चाहिणन्दिजण कुमारं मंपूरया विखेसेण कुमारेण उचियाए वेखाए गया मट्ठाणाई प्रमोयाई । पारई जहोषियमणुट्ठाणमेएहिं । अदक्कन्ना कर दिया ॥ .
एत्थन्तरंमि ममागों मडममत्रो, वियम्भिया वसिरौ, ५ मञ्चरित्रो चूयनियरो, कुसुमिया निखयाई, उन्ममिया पर
मुत्तया, पवत्तो मलयाणिलो, मुस्यं भमरजालं, पमरित्रो परजयारवो ; जहिं च मम मित्तरज्जमिमं नि' उत्तुणो कथत्येर बालवुहूं पि मयणो, मिमिरमत्तविगमेण विय वियमियकमलवषणा कमलिणी, महुममागमसहेण पणतमानो जम्मि जामिणोचो, उउलच्छिदंमणपमत्ता विय तहा परिमन्थरगमणा वासरा; जहिं च अग्धए नवरङ्गय, बहुमया पमन्ना हवान डोलात्रो, सेविजन्ति काणणार, मणहरो पन्दो, हिमयो गेयविही, बान्ति पेरणा, पियानो कामिणौत्रो; जति विसेसनलनेवच्छाई कौलन्ति तरुणवन्द्राई, भमति महा॥ विभूए देवयाण पि रहवरा, मयणवाहभएण विय मरणार
पक्षियन्ति पिययमेस पियानो ॥ एवंविहे व मडसमए सरणो पुरिमसौहमा नयरिछणदंमणनिमितं ममागया
नयरिमहलया। वित्तो हिं राया। देव, देवे नरवरमि . निघणो नवरौए; तहावि ममागो मडसमत्रो लि १. विविवरौदंसपेण देवपशायवाणियाणं पथाएं पायो
RED E F जमिव।
PDF प.