________________
नवमो भवो।
७११
पि वहिचरन्ता दारा। न-थामम्मपत्रीयजणित्रो तपो. वहिचारो ति जुत्तमामलिं, न जत्रो एत्य निच्छए पमाणं । दौसद य तप्पोयन्नू एगदाराचित्ताराहणपरो वि अत्रमा तमणाराश्यन्तो, अपनोयन्त्र वि-याराहयनो ति। तदा ५ किंचि एवं। जं वेज्जगोदाहरणेण एत्थ 'जारजुति भणन्ति.
मा वि य पयनिग्गुण तणेण कामौण जौवियत्थिणो खग्गमिरछेयकिरियाविहागजत्तितम ति न बहुमया बुधाणं । एवं सद्धसयभावो विसद्धदाणारकिरियापमिद्धौ य वभिचा
रिणौ दौमन्ति। काममत्यपराणं पि सया अकुल उत्तया १. पईए भुयङ्गपाया चेट्टिएण । अणरत्तदाराई पि य निर
वेकाणि दाणाइकिरियासु, तुच्छयाणि पई, अभियं विवज्जयकारोणि। प्रभो पि जंपियं प्रणरत्तदारासद्धसएहितो व तयणबद्धफम्नमारा संपञ्चन्ति पत्यकाम' कि, तं पि य श्रममन्चममेव । एवं च ठिण ममाणे पि भणियं । 'विवजए उण तिण्हं पि विवन्नो नि इच्छेवमार, तं पि
परिहरियमेव, वभिचारदौसेण ममाणो खु एमो। रहर न किन काममत्यभणियपत्रोयन्त्रणो वि एमो न होर। पो मतविवजयनिमित्तो खस्नु एमो, अवि व अकुममाणुबन्धिकयोदयनिमित्तो, विवजत्रो वि य कुमलाणवन्धिकम्मोदय
। जारस, E Is Di marg. जायजा । • A D FuA From य ।