________________
समराइचकहा।
संक्षेपे ५०
परमत्यं । जो य दलहे मणयजम्मे लद्धे कम्मपरिणईए माइए सुद्धधम्मम्म चञ्चले पयईए संसारवद्धणेस निष्वाणवेरिएस बालबडमएस बुहयणगरहिएस मध्नन्ति कामेस; अत्रो न सुन्नि हियाहियाई। जत्रो य श्रमन्स वि इमेस कामसंपाडणनिमित्तं निष्फलं उभयलोएस कुन्ति चित्त- . चेट्टियं, समन्ति अकमाए, किलिस्मन्नि प्रतवं, थुणनि अथोयम्बाई, झायन्ति 'झारयम्वाई पो न वियारेन्ति कन्ज । जो य उवहमन्ति मच्चं, कुणन्ति कन्दप्प, निन्दन्ति गुरुयणं, पयन्ति कुमलमग्गं, हवन्ति श्रोहमणिना, पावन्ति उम्पाय, मिन्दिननि लोएणं, गच्छन्ति नरएम , प्रभो न . पेन्लि पायदं । अन्नं च । इहलोए चेव कामा कारणं वहबन्धणाण, कुलहरं इस्माए, निवासो अणुवसमस्म, खेतं विमायभयाण ; पो चेव निन्दिया धम्मसत्येसु । एवंवटिए समाणे निरूवेह ममत्यभावेण, कहण काममत्थं प्रविगलतिवग्गमाहणपरं ति। जंच भणियं 'काममत्यभणियपत्रोयो हि पुरिसम्म मयारचित्ताराहणसंरकणेण सुद्धसयभावत्री विसहदाणारकिरियापमिद्धौए व मानो धयो ति, एयं पि न जुत्तिसंगयं । जत्रो न काममत्यभणियपत्रीय वि पुरियो नियमेण सदारचित्ताराणं करेति ।" दौसमि खनु रमेसि
.... . . . . . . --- १CE सति पचौरबार। २E बजायं । .C D E F कब्जाकज्ज।
NSS और य । ५ DFadd महा।