________________
५०]
नवमो भवो।
७०८
जत्रो कामाभावे धमत्याणम फलं, न च निष्फलत्ते तेविं पुरिमत्यया। न च मोलफलमाहगत्तणेणं मफला रमे, जो अलोरो मोको समाहिभावणामाणपगरिमफलो य । तवा धपत्याण साफशयानिदरिमणपरमेयं ति । एवं चैव गोषण• यरं । असोएण भणियं । कुमारो एत्थ पमाणं ति। कामरेण भणियं । मुटु पमाणं। ललियङ्गएण भणियं । जर एवं, ता करेउ पसायं कुमारो; माहेउ, किमेत्य मोहयर ति। कुमारेण भणियं । भो न तुमहिं कुपियव्यं, भणमि अहमेव
परमत्यं । सम्बेहिं भणियं । कुमार, प्रमाणनामणे को कोयो। १. ता करेख पसायं कुमारो, भणाउ परमत्यं नि । कुमारेष
भणियं । भो मुणह । काममत्यं रख परमत्यत्रो करेनसणेनायाणमबाणपथामणपरं, जो कामा पसन्दरा पईए विडम्बण जणाण विमोवमा परिभोए' वाला कुरेडियम ।
एएहिं अछिया पाणिणो मामोहदोषेण न पेचिनि १५ परमत्थं, न मुनि हियापियारं, न वियारमिन कब्ज, न
चिन्तनि पायई। नेश कामिणो मथा सर एस अरनिबधणेस कलमलभरिएस महिसायणास चन्दकुन्दन्नौवरेहितो वि अधिययर रमबुद्धौए पहिलामाइरेगेण पसाए विष 'गजसूयरा धणियं पनि यो न पेणि
१ A D परशोर। .A मंदस, Dec. m.।
. Fमडा., ( मा।