________________
[संक्षेपे ५५
निमित्तो हि निरत्ययं कामसत्वं । तहा गं च भणियं 'एवं. तु सोहावरं धन्मत्याण साफलयानिरियणपरं कामसत्यं ति म जो कामाभावे धक्कत्याणमनं फलं, न य निष्फलते तेसिं पुरिमत्यथा, न य मोकफलमा हगन्तेण मफला रमे, जो लोचो मोरको समाहिभावणाचापगरिमफलो यन्ति, 1 एवं पुष्ण मोहनं । जो पामार्गाहियकण्डथापाचा कामा विरसथरा अत्रमाणे भावन्धयारकारिणो असुहका फलभूया कहं धमत्या फलं ति, कथं वा तहा विहाणं धमत्याण पुरिषत्थया, जे जति कामे मासेन्ति उवसमं कुशन्ति श्रमित्त संगमाणि श्रवणेन्ति सव्यवसायं संपाडयन्ति प्रणाय १० 'श्रवपूरति सोयं विहेन्ति लाघवाहूं ठावेन्ति श्रप्पचयं 'हरन्ति अप्पमाथव्यमाणे 'कारेन्ति अणुवाएयं ति । जं पिय 'सरौरहिरहे उभावेण श्राहारसधमाणो" कामा" परिहरिष्या य एत्थ दोम न्ति मोहदोसेण भान्ति मन्दबुद्धिलो, तं पि म बुद्दजणमणोहरं । जो विशा वि एएहिं मुणियतत्ता १७ पेच्छमााण जहाभावमेव बोदिविरताण तोए सन्माणा रिमाण दोसर सरौरट्टिई ; सेवमाणाण वि य ते तब्बचिथपावमोहेण श्रथन्तसेवरूपराण यथादिरोगभावचो विकासो न्ति । ता कहं ते खरोरडिरहेथवो, कथं वा श्राहारमधग्राणो
७१२
१ CEF वहति । CEF.E. I
समराइचका ।
२ CCE .वं ।
A-F करेति ।
C
* Kāmaśāstra, p. 25.