________________
७०६
समराइचकहा।
समराइचकहा।
संक्षेपे ३१ -
सवाए, पनए गोयरंमि, गछए संवेयं । एवं च 'मत्यसंगयस्म तत्तभावणाणुसरणबलेणं जायं जाइमरणं । न विनायं जणेण। तो सो प्रमत्थयाए कुमलभावस्म' पौण्याए कमुणो विसद्धयाए नाणस्म हेययाए विमयाणं उवाएययाए पसमम्म पविजमाणयाए 'दुक्कडाणं उक्कड्याए जौववौरियस्म । पासत्रयाए मिद्धिमंपत्तौए न बङमन्त्रए रायमच्छि, न उनी मरौरमकारे, न कौलए पित्तकौलाहिं, न मेवए गामधमे, केवलं भवविरत्तचित्तो सहशाणजोएणं काल गमेद् ति ॥
तं च नहाविहं दट्टण समुप्पत्रा पुरिममोहम्म' चिन्ता । अहो णु खलु एम कुमारो अणनमरिमे वि चित्ते सन्दरो वि . हवेण पत्ते वि पढमजोवणे मंगनी वि कलाहिं पेच्छन्तो वि रायकचयात्रो (निरुवहस्रो वि देहेण जुत्तो वि इन्दियसिरौए रहित्रो वि मुणिमणेणं न हिप्पए 'जोधणवियारेहिं, न . पेच्छए श्रद्धपेिच्छिएण, म जंपए खलियवयणेहिं, न सेवए गेयारकसानो, न बहुमत्रए भूमणारं, न घेणए मएण, न १५ मुपए पन्जवयाए, न पत्यए विमयमोकं । ता किं पुण स्मं ति । पुनमगारजुत्तो य एसो, जेण दिट्ठो देवौए एथसंभवकाले पसत्वसविणो; गमसंगए एयमि मत्वि मेन
1 A समः। PF •जोयस्म । F पुबदुः।
A भावरा। Fadds राहा।।
D instead of format the following passage : mifo frutपार पचं विश्वपरिषसरौरी F निरवायचंदियसरीरो। .AD जोय।