________________
२९.
"
नवमो भवो ।
तूरियजणाणमपवरयचित्तरिकप्पन्तमहरिहाभरणं । विजियसुरलोयविहवं वद्धावण्यं मणभिरामं ॥ श्रन्दिया पर जणवया । संपाचियं वद्भावणादयं उचिथकर शिनं । एवं च पदिणं महन्तमाणन्द सो रकमण" हवन्त ममदच्छिश्रो पढमो मासो । पट्टावियं नाम दारय 'चित्रो एम एयस्स' त्ति कलिऊण सुमिण्यदंसणेण पियामहसन्तियं ममराचोति ॥
एत्थन्तरंभि सो वि वाणमंतरजीवो नारश्रो तत्रो नरयाची उब्बहिल नाणाविहतिरिएस प्राहिण्डिजण 1: पाविऊण दुरका तहाकम्म परिषदवसेण गोमा उत्रन्ताए मरिऊण रमीए क्षेत्र नयरीए पाबवाडयंमि गष्ठिगाभिहालस्म पाणस्स जरकदेवाभिहाणाए भारियाए कुकिंमि
ममुष्यत्रो सुबन्ताए नि । जाश्रो कालकमेण । पट्टावियं से नामं गिरिणोति । सो य कुकवो जडमई दुखियो
दरिहो ति दुस्केण कालं गमे ॥
ममराद्रञ्चो य विमिदं पुणफलम गुहवन्तो पुव्यभवसु कथaraणागुण बालभावे वि अबालभावचरिश्रो मयासत्यकलासंपतिसुन्दरं पत्तो कुमारभावं । पुष्वभवभासेण अरो सत्येस चिन्तए अहिजिवेसेवा, उप्पखए चित्तभावे, ' १० मिने सम, घडे तत्तजुतौए, भावए भ्रमभावेक, वए
1५
१ CF add अनुचिट्ठियं रामामय पहिाडं ।
९ CE
and om. all down to एवं च ।
45
૭૦
● C • भवेच |