SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ २९. " नवमो भवो । तूरियजणाणमपवरयचित्तरिकप्पन्तमहरिहाभरणं । विजियसुरलोयविहवं वद्धावण्यं मणभिरामं ॥ श्रन्दिया पर जणवया । संपाचियं वद्भावणादयं उचिथकर शिनं । एवं च पदिणं महन्तमाणन्द सो रकमण" हवन्त ममदच्छिश्रो पढमो मासो । पट्टावियं नाम दारय 'चित्रो एम एयस्स' त्ति कलिऊण सुमिण्यदंसणेण पियामहसन्तियं ममराचोति ॥ एत्थन्तरंभि सो वि वाणमंतरजीवो नारश्रो तत्रो नरयाची उब्बहिल नाणाविहतिरिएस प्राहिण्डिजण 1: पाविऊण दुरका तहाकम्म परिषदवसेण गोमा उत्रन्ताए मरिऊण रमीए क्षेत्र नयरीए पाबवाडयंमि गष्ठिगाभिहालस्म पाणस्स जरकदेवाभिहाणाए भारियाए कुकिंमि ममुष्यत्रो सुबन्ताए नि । जाश्रो कालकमेण । पट्टावियं से नामं गिरिणोति । सो य कुकवो जडमई दुखियो दरिहो ति दुस्केण कालं गमे ॥ ममराद्रञ्चो य विमिदं पुणफलम गुहवन्तो पुव्यभवसु कथaraणागुण बालभावे वि अबालभावचरिश्रो मयासत्यकलासंपतिसुन्दरं पत्तो कुमारभावं । पुष्वभवभासेण अरो सत्येस चिन्तए अहिजिवेसेवा, उप्पखए चित्तभावे, ' १० मिने सम, घडे तत्तजुतौए, भावए भ्रमभावेक, वए 1५ १ CF add अनुचिट्ठियं रामामय पहिाडं । ९ CE and om. all down to एवं च । 45 ૭૦ ● C • भवेच |
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy