SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे - परिहारे, जहा 'मोयावह मम रणे कापडापत्रोएण सम्बन्धमाणि, दवावेह घोसणापुम्वयं पपवेखियाणुरूवं महादाणं, विमजावेश पउमरावपमुणं नरवणं मम पुत्तपत्ति', निवेएह देवीपुत्तजामुदचं पउराणं, कारवर पयाणभूयं नयरमाइसवं, ति। समारठा य तौए बहारडं । परिवारा। अणुचिडियं गयसामक पतिारेति। 'कारावियं च तेहिं बडविहवरवर जणियनिग्योस । लौलाविलाम विभम मग्गपणचन्नजुवरजणं ॥ बालबाहु सदयाविलोलवसउलमन्तझंकारं । हेषुकलन्तकरकमसरियविमणवरद्वन्तं ॥ कपूरकुखुमुष्पकपडपूरियनहङ्गणाभोयं । बहलमयणाहिकदमखप्पन्नपउन्मनावरयं । करकलियकणयमिजयमलिलपहालसन्तमिवारं । मथवस विममुखियगौयसयजणियजमहासं लौलालमविसमचलनललियपथरणरणतमचौरं । चसमेहखाकसाबुलमन्नकलकिरिणिकलावं । पत्रोत्रममुखिनुत्तरीयदौसन्नपण्यवित्यारं । हलालमिलियनायरयसोयान्नमंचारं ॥ १ CE पुत्तजभचोति F पुत्तमम्मपत्ति। .D adds THI VA om. all down to चारदिया पर.-CE परा• D सब कर कर्य। • DF सासरियलया। DR , CE. have only दे। Dafurari One morais wanting. +CF froyo. I
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy