SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ नवमो भवो। मंजायं। अत्रो भवियब्वमेयस्म महापहाए, पावियव्यमेवसंबन्धणमन्हहिं पारत्तियं । ता एम एत्युवायो । करेमि से दुःखलियगोटिसंगए निभाए कलाहिं वियरकणे रसकौलास धाराहए परचित्तम श्रद्धामिए मयणेण विभिट्टकुलममुष्पको ५ पहाणमित्ते । तयो तेसिं समग्गौए संपाउिम्मद में परमपमोथं ति । चिन्तिजण कया कुमारस्म चलियगोट्ठौचूडामणिभूया मुत्तिमन्ता विय महमयणदोगन्दुगाई असोयकामहरलखि यङ्गयप्पमुहा पहाणमित्ता। भणिया य राहणा। तमा तुहिं जयवं, जहा कुमारी वि मिद्ध लोयमग्गं पवना । १. तेहिं भणियं । जं देवो आणवेद ।। अदमन्ता कर दियहा । उवगया वोमत्ययं । पाढतो य णेहिं मडरोवक्रमेण कुमारो, गायनित मणारं, पढक्ति गाहात्रो, पुच्छन्ति वीणापत्रोए, पनि नाच्याई, वियारेन्ति काममत्थं, दंसेन्ति चित्ताई, वति मारममिडणधार, । निन्दनि चलाई', कुणन्ति इत्यिकई, दमेति मरवराई, कारेति जलकौलं, 'निवेमन्ति उनाणेस, पमापिति सुन्दरं, कौन्ति प्रसारिरएमि कुसुममत्यरे, थुणनि विसमबाणं ति। कुमारो उण पवडमाणसंवेत्रो 'अहो एएकि मृदया। का पुण एए परिवोरियम्ब'त्ति उवायचिनापरी स्वरोज 1 Dसिंगारजाता। '. D देमंति। • Dil F वाचार 1 D निवासंति, F निवपति।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy