________________
समराइचकहा।
संक्षेपे ५४७
मगुएस वि च नराहिव परवपदारिहपाडगादौणि।
एवं न किंषि एवं ति पयस निकारणं सोपं । रारण भणियं। भयवं, असोयणिज्जो तुम, कत्रो तए सफलो मणुषजयो, पत्तं विवेयार, निउत्तो ववसाचो. घिरौको अप्पा, विजित्रो भावसत्त, वसौकया नवगिरी, उनियो । पमाषो, वोलियं भवगहणं, पत्तप्पात्रो मोखो ति। मोयपिलो पण मो किलिकृसत्तो', नो भयवत्रो उवमग्गकारि ति। भयवया भणियं। महाराय, ईरसो एस समारो; ना किमबचिन्ताए, अपाणयं चिन्तेहि। रावणा भपियं । पारस भयवं, कस्म पण ममौवे अहं मयसमजचायं ।। करेमि । भयवया भणिय। भयवत्रो विजयधारुणो ति। परिमचं राहण, अणुचिट्टियं विहाणेण। विपरित्रो भयवं । अरबनो कोइ कालो।
रो व वाणमंतरस्म खौणप्पाए दहभवाउए उदयाभिमुहौड़यं रिसिवहपरिणममंपियं असहकका, ममुष्पयो तिब्बो । वाहो, उवाचार इन्दियाई, पणट्ठो नियमहावो, उरखा असावेयण। तो "च उवयरिजमाणे पसिद्धोवसमेण महावविवरीयथाए पश्यियरमकन्दमाणे अनिउणवेज
१D •पितो।
२F परिपाय। . CEF add सयझनेजरसमेएष पयसामनपरिवारिएप माया विभूए ।
V A om.