________________
५४६]
बट्टमो भवो।
KEE
सेसेस वि नरएसं पम्वयजन्तेहि करगएहिं च । वहियो हि मन्दभग्गो हि य तिब्बसत्येहिं ॥ भित्रो खदो व अहं बहरोहतिसूलवनतुण्डेहिं ।
तत्तजुयरहवरेस य भिन्नत्यो' वाहियो बहुमो ॥ । कप्पेजण य महमा तिवं तिसं नत्य निरयपालेति। परहिंसादोसणं कत्रो बलि फुरफुरन्नो ऽई ॥ एखणिऊण य जौहं विरमं बोलावित्री बला भौषो। बलियवयणदोसेणं दकत्तो कण्ठगथपाणो ॥
अमिचक्कभिन्नदेहो बहुमो परदळहरणदोसेणं । १. विकित्तो छेत्तूणं दिसो दिसं गिद्धवरेण ॥
परदारगमणदोसेण मिम्बलि निरयजलपपजालियं ॥ अवगहावियपुब्यो जन्तेस य पाउित्रो धणियं । वायमसुणाहयढिकाइएहि करुणं समारउन्नो य ।
खो बडएहि दढं परिग्गहारम्भदोसेणं ॥ ॥ उत्तिजण बहुमो विरमाई बावित्री ममंमार ।
'ममंमि खोलयमणदोसेणं श्रामपकाई ॥ 'नई पारो ग्मन्नो तत्ताई तउयतम्बभौमारं। मंडामरियमुहो मजरमामादोमेणं ॥ तिरिण्स वि संमागे धमई पत्तार तिव्वदग्कार । वावाहण मेलञ्चणदहणणभेयभिबाद ।
. CE explain भिवाक्षः । • Fपलदो ममाभितमि नो चाम
. CE पोरिचा पोशित।
CE निय.