________________
६६८
समराइषकहा।
[संक्षेपे ५३०
काबुरिमा पुण बन्धवनेहरुयलकणिचवेहोण । मृडा तुझाण कए दढं किलिमलि भोयाण ॥ नौयजणपज्जुवामणमणभिमथाणेववेसकरणं । उमडसमरपवेसं नियबन्धवघायणं चेव ॥ वित्थिलजसहितरणं समाविथमित्तवञ्चणं तह य । तं नत्यि जं न बहुमो करेन्ति विमयाहिलामेण ॥ ता वि य पुवनियविविहकम्मपरिणामत्रो उ संपत्ती। परिणामदारुणेहि विन होइ भोएहि मव्वेहिं । पेचन्ता वि य धणियं विनुशयाडोवचञ्चलं जीवं । जयरामरं व मुणिजण तहवि अपाणयं मूढा ॥ कामं विमयासेवणपमुकेहि मकबरखमूलाई । कसहि मिचिजणं फलाद परिणामविरमाई ॥ निरयगमणाया भुचन्ता णेयभेयभिन्नाई। हिण्डन्ति अकयपुला घोरे मंमारकन्तारे ॥ ता एवंविहरूले संसारे पयनिग्गुणे मोम । कमवमयाणमेवंविहार को पुकए दहा ॥ निरएमु कमवमएण दारुणं सुणसुज मए दखें। . पत्तं प्रणाखुत्तो परिभमन्मेण समारे ॥ अपहाणे नरए तेत्तौमं मागराइ अपवरयं । वध्वसिचापउमेसं भित्रो उफिरणपरणेहिं ॥ . मोमतमि य तहा पल्लो निरयग्गिसंपलिता। कम्यूस य कुम्भौस व लोहकवालीस व घणम् ॥