________________
५३]
बट्टमो भवो।
बोपरिजण कायचेटुं भणियं भववया । महाराय, पामत्व सोएए । सकपकापाखामेयं, वेत्तियं वा रमं। पणादिकलासंताणवसवत्तिणो नौवस्म दुखहयो व संसारो।
पत्र मुणसु जौवा मकवापरिणमयो विचित्तार। . . सारीरमाणमा दुखाइ भमन्ति भुचन्ता । बेणेव उ मंसारे जबजरामरणरोगणियाई। पिथविरहपरमत्यणहोणजयोमाणणारं ॥ तेणेव उ मपरिसा किलेसबालमा भवममुहम । धणियं विरत्तभावा धमतरवर पवनन्ति ॥ सम्पत्तमूलमन मान्नमयनाणबन्धि । छट्टलमा वित्यियपवरतवचरितमाला ॥ मौलङ्गवरद्वारममहम्मघणपत्नबहसकार। नियमिन्दमणुयबङविरुपायडाइरिडिकुसमालं ॥ अम्बाबाडमेडनिरुवमखयरहियभुवणमहिएणं । मुणिजणकमणिज्जेणं भिवमोस्कफलेण फलव ॥ जिणजमाययोवलामलजलधारानिवहारमिव । 'विविजमुणिविहगमेवियमणुदियहमविसमंताणं ।
ते पण नियमविलामिणिमुहपस्यभमरभावमणाविछ । धमतरकुसमभूयं पावन्ति फर्म पि मुनिसहं ।
• A बिय, CE वियां
, D ते, A वर्ष। • CE ने Y ADF नेपा