________________
समराइचकहा।
[संक्षेपे ५३०
एत्यारंमि निवेयं रारणे सिवावरणानेग्यायमोहपरिग्मुढेणं कट्ठवाहेणं, कहा 'महाराष, एयरम भयवनो उपरि केशवि गयणचारिण विमुखा महनौ मिला; 'न चाखियो भयं तो विभागात्रो; तषिवडणनिग्वायत्रो समागया मे मुचा तो परं न-याणमि, किं कयं तेण भयवनो; । एतिथं पुणे जाणमि. एवं पि मिलादयं तेणेव महापावकोष मुक्कं' ति। एवं मोजण उविग्गा प्रोडरमणा। पौरियो राया, भणियं च ण। हो महादुकमणुवयं भयवथा, पहो किलित्तणं खडीवाणं, अहो विवेयम्बया, अहो जहनत्तणं, हो निमंमया, पहो प्रलोइयत्तं, पहो १० गुणपत्रोसो, पहो प्रमाणभायणया, अहो कापरिणामसामत्यं, वेण भयवषो वि परिपत्तमव्यमजस्म सम्वभावममभाववत्तिणे सवलजोक्यारनिरयरमा अपडिबद्धविहारिणो एवमुवमग्गकरणं ति। मबहा नत्यि नामाकरणिव्वं मोहपरतनाणं। एवं "विलविजण 'अहो भयवषो वि १॥ एवमग्गो' ति गहिषो मागोएण। तं . तहावि বিঘিজয় অমিত্রাক্ষী 'আন্তৰিজলায়
, CEP addn चलिचो भयवं झापाची जहा पहनना वि तिमि वाराची महावि।
२ F reads बेमि पपि सर्व देव महापावेष वसिय ति। . F reads वनविसनो राया। F का रोना । • AD पारिजय।