________________
५३०]
बट्टमो भवो ।
સ્
सफलं मणुयत्तणं ति । दण्डवासिएहिं भणियं । देव, धो खु एसेो । 'खामिश्रो तेहिं । राणा भणियं । के तुम्हाण एवं साहियं । दण्डवानिहिं भणियं । देव, हेव सो चिट्ठन्ति राणा भणियं । कहिं कहिं, ५ श्राह सिग्धं । एयं मोजण श्रदंसणीभूचो वाणमंतरी । म दिट्ठो दण्डवामिए भणियं च फेहिं । देव, संपयं चैव दिट्ठो, हयाणिं न दौसद नि । राणा भणियं । भो ज एवं ता माणुसो मो भयवत्री उवसग्गकागे भविद् । ता भलं तेण किलिट्टमत्तेण । निषेधह तुझे १. श्रन्तेउराणं मयल जावया य, जहा 'ममागचो भयवं तुम्हा परमसामौ, ठिश्रो उत्तमत्रए मुतिमन्तो विय धमो, पाव पसमणो दंसणेण वन्दणिकत्रो मयाणं, निबन्धणं परमनिब्बुईए महारायगुणचन्दो ता एह, तं चतको गट्टा भक्तिविश्वावधारेण वन्दति । छ * वाषिएहिं भणियं । जं देवो भ्राणवेद । गया दण्डवामिया । निवेदयं रायमामणं श्रन्तंरजणाणं । श्रावन्दिया एण् पर्यट्टा भयवन्तवन्दणवडियाए, पत्ता महाविच्छाई पा । पूर भयवं वन्दिश्री हरिमनिम्मरेहिं, थुत्रो मन्तगुणदोत्रणाए । विन्दिया तक्म दंसणेणं ॥
:
.
• DF add भषिकक्ष ! BAD .fr> D पाए ।
• F क्रेमिय, and om. व्यं । D. CEF बामयी । 4