________________
468
___समराइचकहा।
संक्षप ५१८
ति। एवं च कए समाणे पाविम्मद महापावो महदं कयत्व ति। चिन्निऊण संपाडियमणेणं । मारियं दण्डवासियाणं। गया दण्डवामिया'। दिट्ठो ऐहिं भयवं। जात्रो
सिं वियप्यो। अहो दमम पसना मुत्तौ, तवमोभियं मरौरं, उवभोयरहित्रो श्रागारो, पणाउ चित्तं। ता कहं । एम एवं करिस्मह । अहवा विचिन्ता गई कवडाण । ता "निरूवेमु नाव मोसं। निरूवित्रो' निसचदेमे दिलो य
रिं। समुष्पना महा। पुछियो भयवं। जाव न जंपद त्ति, नाडियो एक्केण । तहावि न जंपर ति। कूरयाए हरिमित्रो वाणमंतरो। बद्धं निरयाउयं निकाधियं रोह- १० माणहिणिवेसेण । चिन्नियं दण्डवासिएहिं । किमन्हाणमेरणा, रारणो माहेमो लि। माहियं वौमसेणरावणो । समागमो राया। दिट्ठो शेणा भयवं, पञ्चभित्रायो य । वन्दित्रो परमभत्तौए । भणिया दण्डवासिया । भो भो न तभेहिं भयवत्रो किंचि परिकूलमाक्षेवियं ति । दण्डवामि- १५ एहिं भणियं । न किंचि तारिमं । रारण भणियं । भो एस भयवं अन्हाण मामी महारायगुणचन्दो निरुवमग्गं महिं पालिऊण मयसमाचाई संपत्तमाएजोत्रो अपडिबद्धो सम्बभावेस विपियाणुटाणसंपायणपरो एगलविकारसेवणेण करेर
AD.t, F•तो. CE • I
Falds मुषिसमौवं । • CÉF reci / A forandfa ; Dom. the next three words
MSS... Fadds किंचि। A निवाः ।