________________
५१८]
घट्टमो भवो। चिनियंच ऐणं। पेच सो पावो पावपरिईए कोरयो जात्रो ति। वावाएमि संपणं, एसो य एत्युवाचो । एवं रेप मंठियस्म मुएमि उवरिं मामन्ति' किं ति। तौए मंचुलिवनुवङ्गो वनपहारभित्रो विष गिरौ सहिरो । गमिस्मर। वावाइए य एवंमि कयत्वो , सफर विवाबलं । ता सई समौहियं करेमि त्ति । चिन्तिजन पररो. इन्माणसंगएणं अदूरदेसवत्तिगिरिवरात्रो गहिया महामिला, उप्परजण दूरमम्बरं भववत्रो स्वरि मुखा चणेण ।
पौषिो तौए भयवं कारण, न उण भावेण । निवित्रो १. वाणमंतरेण । नाव 'म वावारी' ति, कुवित्रो वाणमंतरी।
चिन्तियं रोण । अहो से मापावम्म मामत्यं, ग्रहो जौवणमत्तौ, अहो ममोवरि भवना, अहो परसोधपखावात्रो। ता ना करेमि, जहा मन्वं से पर। गहिया
महलयरी मिला, विमुखा। तहेव. पौडिषो तौए वि भयवं २॥ कारण, न उण भावेण। निजवित्रो वाणमंतरण। जाव न
वावारो लि। मा विमुक्का', तौए विन वावारको ति। विसको वाणमंतरो। चिन्तियं च पोण । न एक महा. पावो वावारखं तौर। ना करेमि से पानरायं । विर.
म्बेमि लोए। कंचि गेई मुभिजण मुएम एयसमौके मोम १. पयामि य.लोए, जहा रमिण महापानेण रयमपिडित
| AE •मनी. F मान। • Dalds बिचाव। • CE om. F adds नव। . Fadds ए