________________
५७७]
अट्टमो भवो।
वषण अप्पमिद्धोवसमेण विट्ठाइविडासणार'कष्टपणेवसंगत्रो महामोहगमणेण परिचत्तकन्दमदो गमिजण कंधि कासं पारोहमाणदोसेण मत्रो ममाणो समुणको महातमाणिए निरयपुढवौए तेत्तौमसागरोवमाज नार• गत्ताए ति।
भयवं पि विहरिजण विसद्धविहारेण विजण परममंजमं खविजण कचरामि काऊण भावमलेहणं भाविजए भावणो सामिजण मव्वजोवे गण पहाणथणि
वन्दिजण वोयरागे सम्भिऊण चेट्टायो काऊण महापयत ५. पवनो पायवोवगमणं ति। अणुपालिऊण तमेगकानिरस्पारं
वन्दिव्यमाणो मुणिगणेहिं पूज्नमाणो लोएण उवगिनमाणे प्रकाहिं थुष्वमाणे देव संघाएण परजण दे समुष्पनो मब्यमिद्धे महाविमाणे तेत्तीमयागरोवमाज देवत्ताए ति॥
गुणचन्दवाणमंतर भणियमिहामि तं गमियाणिं । वोचमि जमिह मेमं गुरुवण्माणमारेणं ॥
॥ समतो अट्ठमभवो ।
• CEF .पार कंच्या०।
। . CEF पवर.
ICEF