SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। संक्षेपे ५०९ परिवाहणनिमित्तं वाहियालि गठमाणेण पुणो पथरभावटिया मंगथा मोदएण वज्जिया कूरजलयरेकिं विमिट्टजोवभोवसंपाथणममत्था 'स चेव दिट्ट ति। संच दगुण समरियपुववृत्तमाम राणे नहाकापरिणवसेण समुप्पनो संवेश्यो। चिन्तियं च णेण । अहो णु खानु मारो । बारिद्विवित्थरो, अपरावगारो व परमत्येण । एसेव मरिया एत्य निदमणं ति। जहा रमा वित्थरन्तौ सम्बत्रो अष्पपरावगारिणौ पुब्बोवलबुत्तन्तेण, तहा पुरिमो वि वित्थरनो बनवित्थरेण; मो खलु महारमपरिग्गयाए निवाडेर सुहभावकूमाणि, विणासेर धकाधरणारामे, कलुमेर १० कारण पप्पाणयं, मंजुष्बए कूरमत्तेहिं, विउनए निरौहमाजजणेण, सेविजए उपायकल्लोलेहिं, वनिम्बए किञ्चमचायाए । एवं च महामोहावत्तमनावत्तौ निरत्थियाए पोपुरिमियाए अवियारिजण परमत्थं, प्रणालोचिऊण पायर, अपेचिऊण तम्म भरतं. मारन्दयावविभमे १५ मि' श्रमर पत्ते वि अपरिचिए अवयारए नियमेण पञ्चन्तगिद्धो मपरावयारए ति। रमित्रो य णेणं, जा रमौ सरिया पथरभावे वढमाणे सोहणा, तहा पुरिलो वि विजमाणे विवेए निरत्ययपरिकिलेसरहित्रो मंगयो सहामएक ववित्रो पावमित्तेहिं जौवलोत्रोक्यारोवभोयमंपायय- ... सी। २D पिरिम। MNS. यपरि.Dपिर। म तेषि. D.मेनिमि।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy