SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ बट्टमो भवो। ममत्यो हवर, विजमाणे प्रवायगमणपरिवन्धे बनविशववित्थरभावो उण विवेदो वि महक परलोचनरावं निबन्धणं मिछापिमाणम्म उचायणं चित्तनिए संपाय परिकिलेमाण पणासणं माणपरिणईए वेरियं मतोमामयस्स ५ बन्धवं श्रमम्यवसायाणं प्रयाणथं वियम्भसहरम वियाणयं कवड नौईणं वब्जिय कुसखजोएण मंगयं पावाणमाए। तहा जर वि बेमिंचि दबोवयारमंपायणममत्यमेयं, तहावि 'त्तिरोः नमो न पक्षपौडाए विणा परमत्यत्रो मो वि मंभवद । पाणो य भावोवयारो न-यापरिचत्तारम्परिग्गहो मव्वा तं मपा1. डेर। जुत्तं च मणुयभाव तम्स मंपायणं, किमत्रेण निर त्यएणं ति। चिन्तयन्तम्म ममुष्पन्नो मयलदरकविउडणेकपचलो कुमलपरिणामो। पवडमाण मुहपरिणामो य नियतो गया। साहित्रो गेण एम वायग ग्यण महियाण मन्तीणं । भणियं च हिं। देव, एवमेयं. न पा लि। १५ करेउ ममोहियं देवो । असं एत्य कालके वेण । पला जौवलोयटिई, मुडत्तमे पि य त पमंमिन में परमत्वसाहणपराणं। तो 'किरमेय' ति चिनिजण रारणा दवावियमाधोमणापुब्वयं महादाण, काराविया ममाययणेस' पूया, ममाणियात्रो पयानो, निवेमिश्रो र धिरयो । • पियरी. CE इनगेय.)रयाग. Fom. मजी। • Dom. BAD बायतु।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy