________________
५.]
पट्टमो भवो।
हाराचो ति। तस्य च धवगुणपहावेण अपुरतं शमनमड रयिं कष्टएकिं प्रखंकियं रवगणे िपमहाविध सौए निचपमुस्यजएं सुडियाए निवग्गणेईए सबसवा. पसंमणि देवगुरुपण्णुवासणपरयाए रनमणुपाखेतमा पर। सो कोर कालो ॥
नया समागत्रो जसयकालो, घोत्थरियमम्बरं वाहरेकिं, पवारया कसम्बवाया, वियभिषो गजियरवो, उलमिया वसायपनो, विष्फरिया विजुलेशा, परिश्थिा
विपौड्या, जायं पवरिसणं, पणचिया मिडण्डिणे, पण्डा १० रायहंसा, पवालिया वसमई, भरिया कुषारा, पर्वतो
ददुररवो, उभिन्ना कन्दला, उवष्टियानो परियणायात्रो, निम्बुयं गामासिकं पवडमाणाणुगन्धे व जलयकाले परमरियापूरदंमणत्यं ममं अहामबिहियपरियणेश निगयो
राया। दिहा मरिया कटुतणकमिलेण पूरिया नसोडे ॥ वित्थरनौ मन्यत्रो, निवाडयन्नो कुमाणि, विणायको
पारामे, कलुमयनौ अप्पाण्यं, संगया कूरजलयरेकि रहिया बङजए मेवणिज्येण जलेण, अपिडिया कमोति, वबिया मव्वाथाए, पञ्चभौमणेणं महावनमंधारण वाचार
भवजणणि ति। कंपि बेसं "पुनरय पविडो १० नपरि राण ॥ परमन्ना कर दिया । परयममए चार
१ D.वि.। . D., A वयाप । . D पचा, CE add यूयं कोरहा। A पोरय।