________________
६५]
बहमो भवो।
बहारिया महिमा, सम्माणिया परजणवया, गविषो रणे सुरसुन्दरो नाम' जेट्टपुत्तो। तत्रो अणेयसामकामवपरियरित्रो' मा मए सबसन्नेउरेण व सगिोयनामधेयगुरुसमौवे उत्तभणिएण विहिणा पवडमाणेणं सुहपरिणमेवं ५ पव्वदो राया। ता एवं, वच्छे, थेवेण कप्पुण एवं 'मए पावियं ति। अत्रो अवगच्छामि ; थेवस्म पत्रापडिया, वच्छे, एमो विवात्रो, पश्यम्म उ तिरियाइएस हवर । एवं च कमपरिणईए ममावडियाए वि अम्मा उदए 'पुम्बकउमेयं ति न संतप्पियन्वं जाणएण ॥ . एयमावलिऊण श्राविभूयसम्मत्तदेमविररपरिणमाए जंपियं रयणवईए। भयवर, महक दकमणुभूयं भवाए।
हवा ईरसो एस मंमारो। मबहा कयत्या भवई, ना ममुत्तिला रमानो "किलेमजम्बालात्रो । पर पि धना , जौए मए तुम दिट्ठा। न अप्पपुलाणं चिन्तामणिरयण॥ संपत्ती हवर । ता पादमउ भयवई, जमए कायमं ति। सत्रो वियापिऊण तौए भावं मात्रिो मावयधको गपि
औए। 'एयमहं एमि काउं' ति हरिमिया रयण । नमोक्षारपुनयं सिद्धन्तविहाणेण गहियाई अणुपयगुणमयसिखावयाई। वन्दिया गणिणौ, पुपिया रयणवईए ।
1 F रसुंदराशियाएं। • D•बार। . ( D पुवकयदुबरमेयं।
२ AF • परियड, D पथ। AD में। . A समाव (sic). CE समावरिय।'
D मंकिका - Fरयं च देवाय ।