SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे ४६६] भववर, कौरसो मा मरविसेखो' ति। पुछियाए नए ममाणतं "नारिमो परमानन्दजोए भत्तुणो हव" ति ता कौरमो अन्नउत्तम परमानन्दजोमो, किं सुयं कुचोर पज्जउत्तेण वौयरायवयणं । गणिणौए भणियं। वके, एमई तमि ॥ एत्यन्तरंमि 'गुलुगुलियं गन्धहत्थिणा, ममाझ्यं । मंझामङ्गलवर, पढियं च बन्दिणा । धमोदएण तं नथि जं न होड ति सुन्दरं लोए । स्य जाणिजण सुन्दरि संपद धम्मं दढं कुणम् ॥ ढोरयाणि च से नन्दाभिहाणए' भण्डारिणौए महानायगसंजुत्ताणि' कडयाणि, समागत्रो मियकुसुमहत्थो । पुरोहियो। भणियं च णेणा। देवि, देवगुरुवन्दणममत्रो . बहर त्ति । हरिमिया रयणवई । चिन्तियं च णए । न एत्थ मंदेहो, अणकूलो मउणसंघात्रो ति मम्ममायलियं वीयरागवयणं अनउत्तेण, पावियं पावियव, उवलद्धो सिद्धिमग्यो । कई अनहा परमाणन्दमहो सुयदेवयाकप्पाए भयवईए । सुहागे निखमद । अमहियजायहरिमाए वन्दिया गणिणे, भणिया य मविणयं। भयवर, किं कप्पद् एत्य भयवईए रयणौए चिटिलं, न हि। गणिणौए भणियं । धनमौले, 1 D गुल., A गुलगुलुयं। १ A रत्थ लोयंमि F एत्य र सोए । २ CE om. ४ A पंदार। ५ CE om., A महानायगसंजयापि केलयाधि। ( DF add चप्पत्तपुष्वं पनियसुर, F om. पावियव्यं । Doग। ८ Dadde नि।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy