________________
समराइचकहा।
समरामकहा।
[संक्षेपे 8५५
दमणारत्रो मयलवुत्तनो पेव देवौए । जाबो य मे सतायो, 'हो एहमेत्तम वि दुक्कडस्म ईरसो विवात्रो' ति। प्रणयदुक्कडममवित्रो 'य प्रायं । ता न-याणमो, किमेत्य काथवं ति। भयवया भणियं। महाराय सुण, जमेत्य कायबं । रारण भणियं । पाणवेउ भयवं । भयवया. भणियं । मुप्पणिहाणं वट्टमाणमयलसावनजोयविरमणं मंविग्गयाए अईयपउिक्तकणं पहन्तमणियाणमणगथपञ्चकाणं ति। एवं च कए ममाणे मान्तकुमलामयभावेण महामेहबुडिल्याणि विय खुद्दलणुत्तियाई पसमन्नि दक्खडाई । तो वित्यरर' कुमलामत्रो, उल्लसदू जौववौरियर, विसुल्मए । पारणा, परिणम अप्पमात्रो, नियत्तए मिच्छावियप्पणं, पवेर कमाणुबन्धो, खिज्जर भवसंतती, पाविजः परमपयं । तत्य पण मम्वकालं न होन्नि दक्कडजोया, पञ्चन्तियं । निस्वमसहं। ता इमं कायव्वं । राणा भणियं । भयवं, एवमेयं, पणुग्निहोत्रो प्रहं भयवया, कुममजोएण करेमि । भयवो पाणं ति। भणिजण पुलदया अहं भणिया य । देवि, दुलहो भयवन्ततुलो धमारहौ । उवाएत्रो य मबहा धयो, सम्बमचं मंकिलेमकारणं । न होई धम्मो गुरुमन्नारेण, ता संपामि भयवत्री पाणं ति। मए भणियं । पन्नउत्त, जुत्तमेवं। तो दवावियं रारण महादाणं, काराविया ।
! D om.
'A
A
विरियं ।