SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ arj बहुमो भयो। मे समौवं राया। बाहोललोयणेणं भणियं च येणं । देवि, नमे कुप्पियन्वं, अनाणमेत्यमवरणार । मए भणियं । भव्यउत्त, को एत्य अवसरो कोवस्म ; नियदचरियविवागसेसमेयं । रावणा भणियं । देवि, अहमेत्य निमित्तं। मए । भणियं: पन्नउत्त, जान्तरे विरोधपडिबनियदचरियमामत्येण पछ्ययरमणुभूयं । नत्य किं तमं निमित्तं ति। सम्बहा मए को एम दोमो ति। रारणा भणियं। देवि, सामन्त्रेण वियाणामि अहमिणं, जमणदौ मसारो कमवलगा य पाणिणो। देवौ उण विसेमपरित्राणमंगया विथ मनोर। ९. मए भणियं। अन्नउत्त, एवं । रावणा भणियं । देवि, का विय । साहित्रो मए मरणववसायगुरुदंमणादत्रो नमोबारखाहपज्जवमाणो परि कहियवृत्तन्नो। 'पही भयवो नाणाइसत्रो' ति विन्हिको राया। 'अहो अमारया मंभारम्म, एदहमेत्तम वि दक्कडम ईरमो विवात्रो' ति मंविग्गो " राया। भणियं च ण । देवि, केदूरे स्त्रो भयवं गुरु सि । मए भणियं । अध्नउत्त, रत्री थोवनारे । गरणा भणियं । ना 'एहि, गच्छद भयवनदंमणवडियाए । मए भणियं । अबउक्त, जुत्तमेयं ति। गो मं घेत्तण मह परिवणेप राथा। दिह्रो भयवं, बन्दियो। हरिमियमणेण, धवलादिको १. भयवथा। भणियं चणेश। भयवं, माहिषो ममं भयवा Aom..
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy