________________
arj
बहुमो भयो। मे समौवं राया। बाहोललोयणेणं भणियं च येणं । देवि, नमे कुप्पियन्वं, अनाणमेत्यमवरणार । मए भणियं । भव्यउत्त, को एत्य अवसरो कोवस्म ; नियदचरियविवागसेसमेयं । रावणा भणियं । देवि, अहमेत्य निमित्तं। मए । भणियं: पन्नउत्त, जान्तरे विरोधपडिबनियदचरियमामत्येण पछ्ययरमणुभूयं । नत्य किं तमं निमित्तं ति। सम्बहा मए को एम दोमो ति। रारणा भणियं। देवि, सामन्त्रेण वियाणामि अहमिणं, जमणदौ मसारो कमवलगा
य पाणिणो। देवौ उण विसेमपरित्राणमंगया विथ मनोर। ९. मए भणियं। अन्नउत्त, एवं । रावणा भणियं । देवि, का
विय । साहित्रो मए मरणववसायगुरुदंमणादत्रो नमोबारखाहपज्जवमाणो परि कहियवृत्तन्नो। 'पही भयवो नाणाइसत्रो' ति विन्हिको राया। 'अहो अमारया मंभारम्म,
एदहमेत्तम वि दक्कडम ईरमो विवात्रो' ति मंविग्गो " राया। भणियं च ण । देवि, केदूरे स्त्रो भयवं गुरु सि ।
मए भणियं । अध्नउत्त, रत्री थोवनारे । गरणा भणियं । ना 'एहि, गच्छद भयवनदंमणवडियाए । मए भणियं । अबउक्त, जुत्तमेयं ति। गो मं घेत्तण मह परिवणेप
राथा। दिह्रो भयवं, बन्दियो। हरिमियमणेण, धवलादिको १. भयवथा। भणियं चणेश। भयवं, माहिषो ममं भयवा
Aom..