________________
समराहका ।
[संक्षेपे १०७--
अविहवे, धौरा होति। घेवमेयं कव्वं । करेमि पामेत्य जोय, जेण सो तौसेर पत्रोसमावन्नर ति। बन्धुसुन्दरौए भणियं । भयवर, "अणुग्गिीय दि। गया परिवारवा, कत्रो य पाए जमोदामसेट्टिो मदरावई पर विहेमणजोत्रो : पउत्तो विहिण। पचिन्तमामत्ययाए श्रीमहोणं । विचित्तयाए कम्मपरिणामस्म विरत्तो तौए सेट्ठी। परिपत्ता मदरावई, गहिया' मोएण। एयनिमित्तं च बद्धं तए किलिट्टकम्मं ॥ परिवालिजण हायं मया ममाणे तसम्मदोमेणेव समुपत्रा करेणुयत्ताए अपिया जूहाहिवरमा गहिया वारिमझे। तो तत्थ महन्तं किलेममणुहविय १० मया ममाणे तकम्मदोमेणेव समुपत्रा वाणरित्ताए ति । तत्व वि य अञ्चन्तमप्पिया जूहाहिवस्म । 'विकूढा जूहात्रो गहिया जरठकुरेण, निबड्डा खोसलाए। महदुकपौडिया हाउयं पाशिऊण मया ममाणे तक्कमदोसेव समुप्पना कुकरित्ताए। तत्थ वि य 'रिकाले वि ।।
हिमया सबकुकुराणं कौडानियरखयविणट्ठदेहा महत किलेममणुहविय मया ममाणे तकपदोसेणेव समुपत्रा मन्नारिंगत्ताए ति। नत्य वि व घमणोरमा सन्धमनराणं गेहाणलददेहा पाउयकए मरिजण तलपदोसेणेव
जार।
१ A संयोयं। - AD ..| • A om.
CEF नौर। - D adds य। CA नाशिमया।
A जति (Dबूड़ा ।