________________
go©]
मो भवो ।
६००
.
मदुरावईए, श्रजायपुत्तभण्डार य ग्रहयं
सह। सा य' श्रसंकिट्टि चित्ता संसाराहिणन्दियौ गिड्डा कामभोएस निरवेरका परलोयमग्गे । तत्रो वारिया तुम जलजिएहिं । वच्चे, श्रलमिमौए मह मङ्गेण, पावमितथाणीया खु एसा, पडिसिद्धो य भयवया पावभिन्तसङ्गो । न पडिवनं च तं तए गुरुवयणं । श्रनाया गया तुमं बन्धुसुन्दरिभ्रमवं । दिट्ठा विमदाणा बन्धुसुन्दरी । भणिया य एसा । हला, कौम तुमं विमादका ति । तौए भणियं । पियमहि, विरक्तो मे भत्ता गाठरतो ता म- याणामो, १० कहं भविमति दढं विमल हि । तए भणियं । विसाएण, उवाए जन्तं कुणसु ति । तौए भणियं । नयाणामि एत्थुवायं, "सुयं च मए, श्रत्थि रह उपा नाम परिव्वादया, सा एवंविहेस कुमला, न य ले तं पेरिक अवसरोन्ति । तए भणियं । कहिं मा परिवर, साहि १५ मन्म; श्रहं तमाणेमि ति । माहिथं बन्धुसुन्दरीए, जहा किल पुब्वबाहिरिया' तत्रो गया तुमं', दिट्ठा परिब्बाहयां । बन्धुसुन्दरौ तुमं टट्टुमिच्छन्ति भणिजण श्राणिया तुमए, आणिऊण गया तुमं महिं । पृहया या बन्धुसुन्दरौe, माहित्रो से मियवुत्तन्तो । भणियं परिव्वारयाए ।
1
('यमंग
● 1) पंडा 1 दंडा ।
४ ) adds परि यम ।
१ Dom.
४ D inserts नवरं ।
• Dadds परिशुष्क भागो नौ गदं ।' पुच्कमा नाम
•