________________
समराइचकहा।
[संक्षेपे १९९
मे किलेमो, ममहामिया विध धोण । वन्दिको मविणयं, धषसाहिया य णेण भणिया' सबडमाणं । वच्छे सुसंगए, न नए संतप्पियव्वं । ईरसो एम संसारो, श्रावयाभायणं खुर एत्य पाणिणो; परिहया महामो हेण न पेच्छन्ति परमत्यं, न मुणन्ति परममित्ताणं वयणं, पयन्ति अमिएस, बन्धन्ति । तिम्बकायाई, विउडिब्बन्ति तेहिं, न कुन्ति पुज्यदुक्खडाण विण वौयरागवयणकरणेणं ति । तत्रो मए भणियं। भयवं, एवमेयं; अह किं मए कयं पावकम्यं, जम्म ईदसो विवात्रो ति। भयवथा भणियं । वच्छे सुण, जस्म विवागसेसमेयं । मए भणियं । भयवं, अवशिय नि । भयवया भणियं । "वच्छ, ।
अस्थि रहेव भारहे वासे उत्तरावहे विमए बम्भउरं नाम नवरं । तत्व बम्भमेणो नाम नरवई अहेसि। तम्म बहुमत्रो विपरो नाम माहणो, पुरन्दरजसा से भारिया । ताणं तमं दो अईयनवमभवंमि चन्दजमाहिहाणा धूवा ।' पहेमि ति, बसहा जणणिजणयाणं । जिणवयणभावियत्तण तापि देसन्ति ते धर्म, निवारेन्नि पहियात्रो; पणारिभवभावदोषेण वासयाए य न परिणमड ते मयं । ममुपवा व ते पौई जसोदामसेटिभारियाए बन्धुसन्दरोए
1 DF om. * A om.
A om..
RA •यं, CEF add य। LACEF om. CA पनवय।
A बलु। (Aजाय।