________________
४१८]
बट्टमो भवो
६७
१०
सपना चकवादयत्ताए ति । तत्थ वि मया पिथथमपरिवणिया किलेमसंपाद्रयवित्तौ' महन्तं दुकमणुहविय मया समाणो तकमदोषेणेव ममुष्यचा चण्डालडत्थिगन्ताए ति । तत्थ वि य दढं श्रमणोरमा पिययमस्म मयणदक पौडिया ५ श्रहा यक्करण मरिजण तक्कादोसेलेव समुष्यचा सबरइत्थिगत्ताए । तत्थ वि य श्रमणोरमा मब्बसबराणं विष्णुढा' बेहिं पशौचो परिभमन्तौ विसम ममकन्तारे किलेमसंपादयमरौरठिर्ड परिस्कौणकाया श्रद्धाणपवित्र पत्रपरि भट्ठेहिं दिट्ठा तुमं साहहिं, ते वि य तुमाए सि । ते य टट्टू समुपो ते पमोश्रो । पुच्छिया य णेहिं । धामौले, को उण इमो परमो केदुरे वा दुवो वत्तणि तित मबमाणमाद्दकियं । मज्झकन्तारमेयं, रम्रो माहूरे वत्तणी | साहहिं भणियं । धामौले, कयरोप दिमाए वन्ती । तए भणियं । श्रवरमग्गेण श्री वालिऊण मं १॥ तरुलयागहणं । श्रहवा एह, अहं चेत्र दमिति । भिया वन्त । चिन्तियं च सुद्धचित्ताए । अहो हमे श्रमकरिया पिभामिणो पसन्तकवा अभिगमणौया; धमाणमेवविहि वह मंगमो भव । एवं 'विमयविसङ्घ चिन्तणण व्यविवो कसंघाश्रो ब्रासगलियं बांधिबौयं । प्रत्यगामि धा २० साहिया माहिं सुहयर परिणामा य एडिया तेसिं चल
१ F पापविन्नौ । . ९ AD विच्छूटा।
CE मा । ४ AD add य
५ AD बसियो । ( AF om. विषय, Dhas • विदुडायदेचिं०