________________
३००]
बहुमो भयो।
गमिऊण कंचि का ममिजण जिणे सुमाहुणेको छ। गेहमह पत्थियाई भणियाणि य नवर गणिणौए । 'एबह दह पदिय एवं पिय तह सणेजह य धम्मं । दुखविरेयणभूयं पचत्तं वौयरागेहिं । ५ परिवबिजण य तो गणिणौवयणं गयाणि नियगे । ट्टिश्यियार धणियं धर्षमि कथाणुराया । करवयदिणेसु य तहा जायाई परमत्तिजत्तारं । उछिट्ठमावयाई विमयसहनियत्तचित्ताई ॥
पणवालिकण पवरं मावयधमं अहाउयं जाव । १. मरिऊण बम्भलोए कपंमि तपो ऽववनाई ॥
पाउं च तत्य तु पहेमि मत्तापियार प्रयराई । तत्तो चदऊण दहं नरवद्गेहेसु जाया ॥ तिब्वं च सवरजम्मे कम्मं तमा कयं दमौण वि ।
अणमोदयं ति सम्म उ परिणमो निग्यवामि ॥ ५ अणहरो चिय तुहि तह य भरहमि खुदमणयभवं । तहमसेमयाए अणुहयमिणं नए दरकं ॥ ना मुणिऊण विवायं एवं विश्मेत्य पावकमाणं । तह 'जयह जहा पावह एहिं पि पुणो न दरकार ॥
स्य कहियमि नियाणे भक्त्यिरे नत्य मोचमाईण । १. परिणामोपमरं जागो मे परममवेगो ॥
• CE