________________
८८७
समराइचकहा।
समराइचकहा।
[संक्षेपे ३०
भणिश्रो व तिडयणगुरू भयवं मिवमोखकारणं परमं । गेहामि तुह समौवे पवनं तुम्ह वयणेण ॥ देवो परियणेण य एवं बहुमविजण मे वयणं । वित्रत्तो दणमेव उ नियकज्जकरण मुवणगुरु॥ भणियं न भुवणगुरुणा प्रहासहं मा करेह पडिबन्ध । । भवगहणंमि अमारे किचमिणं नवर भवियाण || मोऊण दमं वयणं भावेण पवनिऊण मयराई। . काऊण लोयमग्गं पडिववं टब्वत्रो ताहे ।। एसो मे बुत्तन्तो कणयउरे साहित्रो मए रखो । मग्गपडिवत्तिमादौ दहभवपन्नायपज्जन्तो ॥ एयं मोऊण भमुष्पनी मब्वेमि भवेत्रो । चिन्नियं च हिं। एवं विवागदारुणं मोहचेट्टियं, अकयं च जाणवत्तं भवसमुद्दे गरुवथणनिच्छषो ति। वन्दित्रो भयवं, 'पणग्गहिया अन्हे भयवया नियवुत्तन्तकहणेणं' अहिन्दिो मबङमाणं, करयलकयनलिउडं विनत्तो गुणचन्देण । भणियं १५ च । जाणित्रो मए भयवनो पहावेण जहाँटनो धयो, पणट्ठा मिच्छावियप्पा, संजाया भयवन्तचलणाराहणिच्छा : ता देहि ताव मे गिरिधयोचियाई वयाई। विगहेण भणियं । भयवं, ममावि । दिबाई भयवया मावयवथा। गहियाएं जहाविहौए। जाया भावसावया । भत्तिबङमाणेहिं .. वन्दिचो भव । धालाहिजण भणिया व णेणं। कुमार, वियापिऊण भवत्रो परियोइसमयं रयण रात्री अहं एत्य