________________
२९५]
बमो भवो।
कत्व टियाउ तुमे दय पुट्ठाचो व साहिवि य मिटुं । वसुमेट्टिघरममौवे पडिस्मए नयरमममि ॥ घेतण फुलनियरं वामरविरमंमि तो पयहार । पुवकहियं महरिमं पडिस्मयं भत्तिजुताई । + पत्ताईच कमेणं पसमयं वडमाणमद्धार । दिवा व तत्य गणिणो सुपमन्ता सुब्बया नाम ॥ पुरो मंठियपोत्थय निविट्ठदिट्ठी नमन्नतणणाला । लोयणभमरभरोणयसवयणकमला कनिणि म्ब ॥
वित्थिलमहत्याई ठियाद एकारमं पि पाई। १. कमलदलकोममि वि जौए जौहाण अगंमि ॥
मा वन्दिया य नवरं गणिणौ तर विन्हियमणेति । करयलकयञ्चलिउडं हरिभवभिन्नपुनहिं ॥ तौए वि धवबण्डन्तरविणिग्ग उत्ताणिएककरकम ।
अनामियवयणा प्रभाणियं धम्मस्लाहो त्ति ॥ ।" भणियाणि य जिणयन्द बन्दा काऊण कुममवृद्घि नि ।
पुरो जिणाण जेणं मुच्चह मंमारवामात्रो॥ काजण कुसमवुट्टि गन्धडू कुट्टिममि जिणयन्द । यह वन्दिजण य तो गणिणिममौवे निमबाई ॥
गणिणै तो भणियं निमनपरिणिकादमणकिरणोई । .. परिवमा काय तुम्मे दहेव 'इय जपमाणहिं॥
।
१EF तेरा. ४CE: पपिया
. fir ५ बिरा