________________
२८०]
बहुमो भयो।
दिवा पसोयदेवौ तदया तुझ सभूमणनिवेण । परिणैया य नए वि य सुपसत्यविवारजोएप ॥ भुन्नमाण पयामं विमयमुहं नवर वक्षए कालो । तुम्हाण मपरित्रोस अनोन्नं बद्धरायाणं ॥ ५ अह अत्रया पिया ते पलियं दटूण जायसवेश्रो । दाऊण तुम रज्वं देवौ मम स पवरो । जात्रो व तुमं राया मिबियनियमण्डलो मरजंमि । चिट्ठमि विमयपसत्तो भुनन्तो माहरे भोए ।
अह तिरियविसंजोयणनियतग्घायजणियकसम्म । १. एत्यन्तरंमि विरसो मावय जात्रो विवाषी ति ॥
श्रामि तहिं चिय विजए बम्भानयरंमि मिरिबलो रावा तेण मह तुम जानो पणिमित्तो विग्गहो कहवि ॥ तुह जे पहाणमोहा ते मब्वे मिरिबन ममाप्यौणा ।
अश्वगो तमाए तेण ममं तह वि संगामो ॥ १५ जाए य तंमि तदया महाविमद्दे ण मिरिबलेण तमं ।
वावारो सि सावय विणिहयनियमेनमे मेण ॥ मरिजण य उववत्रो रोहमाणेण नवर निरयंमि । संत्तरसमागराज नेरो कम्मदोमेण ॥
मोजए तुम मरणं प्रमोयदेवौ वि उवगया मोहं। १. 'हित्येण परियणेणं नवरं प्रामामिया सनौ ।
१ A विवि पोरगावपरमि।
A बोर। .
सोच