SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ समराइधकहा। [संक्षेपे २७७ चरजण तो देहं विसद्धचित्तार दो वि ममकालं । मोरको उववचार इडिमन्तार मथराई । पलित्रोवमाउयाई तत्य य भोए जहिच्छिए भोत्तुं । 'बौणण्याइ तत्तो चदजण दहेव दौवंमि ॥ जायार जत्य जह वा संजोयं सन्दरं च पत्ताई। जह पावित्रो य दुकं विरसं तह संपयं सुणम् ॥ भवरविदेहे खेत्ते चक्करं नाम पुरवरं रम्म । उत्ताधवलपायारमण्डियं नियमनयरं व ॥ नत्यामि पत्थिवो वासवो ब्व चरपुरिमलोयणमहस्मो । मर 'वडियविमयसहो नामेणं कुरुमियो ति ॥ तस्मामि भग्गमहिमी देवी नामेण बालचन्द त्ति । तौसे गर्भमि तमं चदजण समि पुत्रवत्रो ॥ देवी वि य ते रखो मालम्म सभूमणम्म गेहंमि । उववना कपउणा कुरुमहदेवौ कुच्छिसि ॥ ताण बडएहि दोषह वि मणोरहमएहि दिणपमत्यंमि। " जाया तथा तुमे रुवाइराणेहि कलियाई॥ तत्य व समरमियो नाम तह ठावियं गुरुयणेण । देवौए वि व नामं असोथदेवि ति संगौयं । कालेण दोषि वि तत्रो मयसकलागहणदुखियडाई । कुसुमाउहवरभवणं जोषणमा नत्य पत्ताई। BAD बहिषः। RACE दियो ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy