________________
समराइधकहा।
[संक्षेपे २७७
चरजण तो देहं विसद्धचित्तार दो वि ममकालं । मोरको उववचार इडिमन्तार मथराई । पलित्रोवमाउयाई तत्य य भोए जहिच्छिए भोत्तुं । 'बौणण्याइ तत्तो चदजण दहेव दौवंमि ॥ जायार जत्य जह वा संजोयं सन्दरं च पत्ताई। जह पावित्रो य दुकं विरसं तह संपयं सुणम् ॥ भवरविदेहे खेत्ते चक्करं नाम पुरवरं रम्म । उत्ताधवलपायारमण्डियं नियमनयरं व ॥ नत्यामि पत्थिवो वासवो ब्व चरपुरिमलोयणमहस्मो । मर 'वडियविमयसहो नामेणं कुरुमियो ति ॥ तस्मामि भग्गमहिमी देवी नामेण बालचन्द त्ति । तौसे गर्भमि तमं चदजण समि पुत्रवत्रो ॥ देवी वि य ते रखो मालम्म सभूमणम्म गेहंमि । उववना कपउणा कुरुमहदेवौ कुच्छिसि ॥ ताण बडएहि दोषह वि मणोरहमएहि दिणपमत्यंमि। " जाया तथा तुमे रुवाइराणेहि कलियाई॥ तत्य व समरमियो नाम तह ठावियं गुरुयणेण । देवौए वि व नामं असोथदेवि ति संगौयं । कालेण दोषि वि तत्रो मयसकलागहणदुखियडाई । कुसुमाउहवरभवणं जोषणमा नत्य पत्ताई।
BAD बहिषः।
RACE दियो ।