SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ २७५ ] बहमो भयो । भवियं च भीरु मा भायसु ति एवम में समतौणा । एसो ' पमवराया ममेक्कमर 'वायसमो ति ॥ तो मिरिमई भणियं एवं एयं ति कोऽत्य' संदेहो । किं तु गुरुवयणमेयं " पामुक्कं होट देहिं ॥ ५ जम्हा गुरूहि भणियं मरोरविणिवायणं पितुभाल | जद को तंमि दियड़े करेन तुम्भेहि खमियष्वं ॥ ता कह गुरूण वयणं समरन्तेहि गुणभूमियं नाह । परलोयबन्धुभूयं कौरद विवयमहिं श्रह मोत्तूण धणुवरं तुमए* तो मिरिमई इमं भणिया । १. मचं गुरूण वयणं कह कौरद अन्नहा सुयणु ॥ तु नेहमोहिणं मए वि एयमिह ववमियं श्रामि । ता अलमेएण पिए गुरुवयले प्राथरं कुलस ॥ एत्थन्तरंमि नियम नहङ्गणं म पूरेन्तो । महिदिनतलपहारो उवद्विश्री तुज्झ मौहोति ॥ १५ परिचिन्तियं च तुमए गुरुवएमपरिवालणामिहमो । उवयारि चिय एमो श्रन्हाणं पमवमाहो ति ॥ • इय चिन्तिन्तो य तुम नहरेंहि वियारिश्रो सुतिरकेडिं । कुविएण श्रकुवियमणो जायामहियां मदन्देवा ॥ अहियासिनो य तुमए जायामहिए सो १. जो कुपुरिमाण सात्रय पश्चत्यं दुरहियासो CE I AD प० । 42 ● ९ CEF •पाय• । A तुमार गो । ॥ ADE | (AD) if I (५०
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy