________________
२७५ ]
बहमो भयो ।
भवियं च भीरु मा भायसु ति एवम में समतौणा । एसो ' पमवराया ममेक्कमर 'वायसमो ति ॥ तो मिरिमई भणियं एवं एयं ति कोऽत्य' संदेहो । किं तु गुरुवयणमेयं " पामुक्कं होट देहिं ॥ ५ जम्हा गुरूहि भणियं मरोरविणिवायणं पितुभाल | जद को तंमि दियड़े करेन तुम्भेहि खमियष्वं ॥ ता कह गुरूण वयणं समरन्तेहि गुणभूमियं नाह । परलोयबन्धुभूयं कौरद विवयमहिं
श्रह मोत्तूण धणुवरं तुमए* तो मिरिमई इमं भणिया । १. मचं गुरूण वयणं कह कौरद अन्नहा सुयणु ॥
तु नेहमोहिणं मए वि एयमिह ववमियं श्रामि । ता अलमेएण पिए गुरुवयले प्राथरं कुलस ॥ एत्थन्तरंमि नियम नहङ्गणं म पूरेन्तो । महिदिनतलपहारो उवद्विश्री तुज्झ मौहोति ॥ १५ परिचिन्तियं च तुमए गुरुवएमपरिवालणामिहमो । उवयारि चिय एमो श्रन्हाणं पमवमाहो ति ॥
•
इय चिन्तिन्तो य तुम नहरेंहि वियारिश्रो सुतिरकेडिं ।
कुविएण श्रकुवियमणो जायामहियां मदन्देवा ॥
अहियासिनो य तुमए जायामहिए सो १. जो कुपुरिमाण सात्रय पश्चत्यं दुरहियासो
CE I
AD प० । 42
●
९ CEF •पाय• ।
A तुमार
गो ।
॥
ADE |
(AD) if I
(५०