________________
.
[ संक्षेपे २६६
तेहि वि य 'तुझ धम्मो कहिश्रो जिनदेसिश्रो सुसाहहिं । पडिवना दय तुम्भे कम्मो मेण तं धमं ॥ दिनो य नमोक्कारो मामयस्विमोरक कारणो । भक्तिभरोणयवयणेहि मो य तुमेहि गहिश्रोति ॥ मुणिऊण तह य तुमं जनं कम्माणुहावचरियं च । साइहि ममादट्ठे कायन्वमिणं ति तुमेहिं ॥ परकस्लेगदिणंमौ श्रारम्भं वज्जिऊण सावज्जं । परिक्क मंठितं श्रणमरियव्वो नमोक्कारो ॥ तंमि य दिलंमि तुभं जद वि सरीरविणिवाय कोट । चिन्तेन तह करेज्ज व तहानि तुम्भेहि वभियब्वं । एवं सेवन्ताणं तुष्भ जिणभामियं दमं धम्मं । अचिरेण होहि धुवं मणहरसुर मोरकमंपत्ती ॥ तुझेहि विभत्तौए मोजणमिणं समाजवणं ति । एवं ति भुवयं गएहि माहिति च ॥ तह चैव कंचि कालं श्रन्नोन्नवडूमाणसहि श्रह नया य तुम पोमहपडमं पवनाएं ॥ तुमि विझमिरे गयकुम्भत्थन्न विद्यारण करमो । धुर्यापिङ्ग केमरसढो दरियमदन्दो ममषौणो ॥
ส
दण तुमए' तोयं सिरिमदं निएऊल" । वामकरगोयरत्य गहियं को दण्डमुद्दामं ॥
६५. ई
१ तु ।
समराइबकहा ।
हिं
* ' ं निवेशय हड़ा।
१ ACDE
तुमाए ।
५
१०
१४