SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ . [ संक्षेपे २६६ तेहि वि य 'तुझ धम्मो कहिश्रो जिनदेसिश्रो सुसाहहिं । पडिवना दय तुम्भे कम्मो मेण तं धमं ॥ दिनो य नमोक्कारो मामयस्विमोरक कारणो । भक्तिभरोणयवयणेहि मो य तुमेहि गहिश्रोति ॥ मुणिऊण तह य तुमं जनं कम्माणुहावचरियं च । साइहि ममादट्ठे कायन्वमिणं ति तुमेहिं ॥ परकस्लेगदिणंमौ श्रारम्भं वज्जिऊण सावज्जं । परिक्क मंठितं श्रणमरियव्वो नमोक्कारो ॥ तंमि य दिलंमि तुभं जद वि सरीरविणिवाय कोट । चिन्तेन तह करेज्ज व तहानि तुम्भेहि वभियब्वं । एवं सेवन्ताणं तुष्भ जिणभामियं दमं धम्मं । अचिरेण होहि धुवं मणहरसुर मोरकमंपत्ती ॥ तुझेहि विभत्तौए मोजणमिणं समाजवणं ति । एवं ति भुवयं गएहि माहिति च ॥ तह चैव कंचि कालं श्रन्नोन्नवडूमाणसहि श्रह नया य तुम पोमहपडमं पवनाएं ॥ तुमि विझमिरे गयकुम्भत्थन्न विद्यारण करमो । धुर्यापिङ्ग केमरसढो दरियमदन्दो ममषौणो ॥ ส दण तुमए' तोयं सिरिमदं निएऊल" । वामकरगोयरत्य गहियं को दण्डमुद्दामं ॥ ६५. ई १ तु । समराइबकहा । हिं * ' ं निवेशय हड़ा। १ ACDE तुमाए । ५ १० १४
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy