SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ ६४४ समराइचकहा। [संक्षेपे २२६. दाजण य प्राणति करेह करितरयजुग्गजाणारं । मयराहं मनाई वच्चामो जिणवरं नमिउं ॥ भूसेक य अप्पाणं वत्थाहरणेहि परमरम्मतिं । मयमवि य जिणमयामं जानो अह गमणजोग्गो' ति ॥ भुवणगुरुणो वि ताव य पारडं तियमनाहणिएहिं। ५ देवेहि ममोमरणं नयरौए उत्तरदिमाए ॥ वाउकुमागेहि मयं चालियनन्दणवणेण पवणेण । जोयणमेत्ते खेत्ते अवहरिश्रो रेणुतणनिवहो ॥ मेहकुमागेहि नो सरहिजलं मौयण पवुटुं ति । उउदेवेहि य महमा दमद्धवलाइ कुसमाई ॥ पायारो रयणमत्रो निमवित्रो कप्पवामिद वेहिं । बौत्रो य कञ्चणमत्रो जोदमियसरेहि मयगह ॥ तरत्रो कल होयमत्रो निम्मवित्रो भवणवामिदेवेहिं । वारसरेहि य कयं एक्के के तोरणाईयं ॥ मज्झे प्रमोयसको गन्धायडियममन्तभमर उन्नो। १५ कुसुमभरनिमियडाम्नो निम्मवित्रो वन्तरसरेहिं ॥ मौहामणं च तम्म य रयणमयमहो य पायपौढं तु । विविहमणिरयणस्वचियं तेहिं चिय भत्तिजुत्तेहिं ॥ पडिबुद्धकुन्दधवलं मणहरविलमन्तमोत्तित्रोऊल' । छत्तनयं च गुरुणो तिहुयणनाइत्तणुप्फाल । MNS लोगो। निउज A पासाविति
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy