________________
२२६]
अहमो भवो।
ता मा संतप्प दढं छपामा परो तुम तौए । जुब्जिामि नियमत्रो दय भणिजणमदंमणो जात्रो । अहमवि य गो मोहं तहेव पासामित्रो परिचणेण । हा देवि दौहविरहो कत्थ तुमं देहि पस्वियणं । मोहवमयाण जे जे पाहावा होन्ति तंमि कासंमि । परिपतरजकब्जो ठिो चहं तत्य विश्लवन्तो ॥ दण भवणवावौरयाइ विलमन्नममिडणाई । परियणपौडाजणयं मोई बहुमो गो पायं ॥ किं बडणा नरयममं मम तथा दुग्कमणहवन्तमा । वोलौणा पलित्रोवमतमा मामा कहवि पञ्च ॥ कदवयदिणेहि नवरं मुक्को निमित्तमेव दग्केण । परियणहिययाणन्दं जात्रो य महापमोत्रो मे ॥ जाया य महं चिन्ता पत्रो विय मन्न अन्तरप्या मे । जात्रो पमबचित्तो ता किं पुण कारणं एत्य ॥ एत्यन्तरंमि महमा मिटुं पवियमियलोयणजएण । वहावएण मय जहागो देव नित्ययरो ॥ मोजण रमं वयणं हरिमवमपयदृपयापुलएणं । बहावयम्म रहमा दाजण जहोपिय किंपि ॥ गन्नण भूमिभायं थेवं पुरणे जिणम काऊण । तत्येव नमोकार परियारको गयवहिं॥
| CE शिमि।
बभिपया।