________________
६४२
समराइचकहा।
[संक्षपे २९६
तो जंपियं भयवया निसुणह जद तुम एत्य कोडं ति । मग्गपडिवप्तिमाई सुन्दर जो मज्म वुत्तन्तो ॥ अस्थि दह भरहवासे मिहिला नयरी 'जर्णमि विकाया। तौ प्रहमामि राया नामेणं विजयधम्मो ति ॥ इट्ठा व घग्गमहिमी देवी नामेण चन्दवम नि । । मा प्रत्रया व महमा रत्यौरयणं ति काऊणं ॥ मनविहाणनिमित्तं हरिया केणावि मन्तमिद्वेण । अन्तरमन्यगया मह हिययमयाणमाणेण ॥ कहित्रो य मन एमो बुत्तनो कहवि विजयदेवौए । मोऊण य मोहारो गोमि अयं महामोहं ॥ . परिवौजिजण य तत्रो चन्दणरममित्तताजियण्टेहिं । पडियोहिनो म्हि दकं मबंविरं वारविलयाहिं । गहियो व महादरण तह जहा विकिउ पि न चएमि। तह दखत्तम य मे बोलोणा तिलिऽहोरत्ता ॥ नवरं उत्यदिय हे समागमो तिब्वतवपरिकोणो। " भूरपमाहियदेहो जडाधरो मन्तमिद्धो ति ॥ भणियं च णेण नरवर कोण विणाउलो तुम कौस । मनावितणनिमित्तं नण जाया तुह मए नौया । कप्पो य तत्व एमो बेण तुम जारको न त पढमं । म य नौ गैलभेषो जायर देहम्म पौडा वा ॥ ..
PC: अर्याम।
- D धा।