________________
२१
अट्ठमो भवो।
ता वन्दामि अहमिणं भयवन्तं तह य पज्जवामामि । माहूण दमणं पि छ नियमा दरियं पणासेर ॥ एवं च निन्तिऊणं विहिणा मह विग्गण तो भयवं । पहिवन्दियो य णेणं पायरित्रो मपरिवारो ति ॥ तेण वि य धम्मलाहो तम्म कत्रो मोकोकलाइस्म । जो निस्वमसुहकारणमउबचिन्तामणौ कप्पो ॥ उवविमस त्ति य मणिश्री गुरुणा चरणन्तिए तो तम्म । उबविट्ठो उ कुमारो विग्गहपरिवारपरियरित्री ॥ एत्यन्तरंमि महमा गयणाश्रो दिब्वरूवमपत्रो । तत्थागो पहलो जुइमं विनाहरकुमागे ॥
अह वन्दिऊण य गरूँ भणियमणे ण भयवं महन्तं मे । कोई तह वृत्तनं कहियो जो मपयं तुम ॥ कणगउरमामिणो मि चेव नयरे ढढप्पहारिम्म । मग्गपडिवत्तिमाई दहभवपञ्चायपज्जन्तो । श्रोहण मण एमो तन्नयरजणाउ विम्हयं दट्ट । ते पुछिऊण नात्रो तत्रो य पहमागो दरुयं ॥ ता जड न अन्तरायं जायद पत्रम्म कुममजोयम्म । माहेहि तत्रो भयवं तं मममणग्गट्ठाए ॥ भणियमह कुमारेणं अह वि भयवं अणग्गहो म । कौरउ इमम्म वयणं अहवा भयवं पमाणं ति ॥
निबमबारसायं
२ Fभा